Original

सिंहव्याघ्रैर्महानादान्नदद्भिरनुनादितम् ।अपरैश्चापि संलीनैर्गुहाकन्दरवासिभिः ॥ १६ ॥

Segmented

सिंह-व्याघ्रैः महा-नादान् नदद्भिः अनुनादितम् अपरैः च अपि संलीनैः गुहा-कन्दर-वासिन्

Analysis

Word Lemma Parse
सिंह सिंह pos=n,comp=y
व्याघ्रैः व्याघ्र pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
नादान् नाद pos=n,g=m,c=2,n=p
नदद्भिः नद् pos=va,g=m,c=3,n=p,f=part
अनुनादितम् अनुनादय् pos=va,g=m,c=2,n=s,f=part
अपरैः अपर pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
संलीनैः संली pos=va,g=m,c=3,n=p,f=part
गुहा गुहा pos=n,comp=y
कन्दर कन्दर pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=3,n=p