Original

करेणुभिर्वारणैश्च प्रभिन्नकरटामुखैः ।सरोऽवगाढैः क्रीडद्भिः समन्तादनुनादितम् ॥ १५ ॥

Segmented

करेणुभिः वारणैः च प्रभिद्-करटामुखैः सरो ऽवगाढैः क्रीडद्भिः समन्ताद् अनुनादितम्

Analysis

Word Lemma Parse
करेणुभिः करेणु pos=n,g=f,c=3,n=p
वारणैः वारण pos=n,g=m,c=3,n=p
pos=i
प्रभिद् प्रभिद् pos=va,comp=y,f=part
करटामुखैः करटामुख pos=n,g=m,c=3,n=p
सरो सरस् pos=n,g=n,c=2,n=s
ऽवगाढैः अवगाह् pos=va,g=m,c=3,n=p,f=part
क्रीडद्भिः क्रीड् pos=va,g=m,c=3,n=p,f=part
समन्ताद् समन्तात् pos=i
अनुनादितम् अनुनादय् pos=va,g=m,c=2,n=s,f=part