Original

महिषैश्च वराहैश्च सृमरैश्चमरैरपि ।तत्र तत्रानुचरितं शार्दूलभयवर्जितैः ॥ १४ ॥

Segmented

महिषैः च वराहैः च सृमरैः चमरैः अपि तत्र तत्र अनुचरितम् शार्दूल-भय-वर्जितैः

Analysis

Word Lemma Parse
महिषैः महिष pos=n,g=m,c=3,n=p
pos=i
वराहैः वराह pos=n,g=m,c=3,n=p
pos=i
सृमरैः सृमर pos=n,g=m,c=3,n=p
चमरैः चमर pos=n,g=m,c=3,n=p
अपि अपि pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i
अनुचरितम् अनुचर् pos=va,g=m,c=2,n=s,f=part
शार्दूल शार्दूल pos=n,comp=y
भय भय pos=n,comp=y
वर्जितैः वर्जय् pos=va,g=m,c=3,n=p,f=part