Original

तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः ।एतद्वः सर्वमाख्यातं तस्माच्छीघ्रं विधीयताम् ॥ ११ ॥

Segmented

तेन वज्रेण वै वृत्रम् वधिष्यति शतक्रतुः एतद् वः सर्वम् आख्यातम् तस्मात् शीघ्रम् विधीयताम्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
वज्रेण वज्र pos=n,g=n,c=3,n=s
वै वै pos=i
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
वधिष्यति वध् pos=v,p=3,n=s,l=lrt
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
वः त्वद् pos=n,g=,c=2,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
तस्मात् तद् pos=n,g=n,c=5,n=s
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot