Original

तस्यास्थिभिर्महाघोरं वज्रं संभ्रियतां दृढम् ।महच्छत्रुहणं तीक्ष्णं षडश्रं भीमनिस्वनम् ॥ १० ॥

Segmented

तस्य अस्थिभिः महा-घोरम् वज्रम् संभ्रियताम् दृढम् तीक्ष्णम् भीम-निस्वनम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अस्थिभिः अस्थि pos=n,g=n,c=3,n=p
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=n,c=1,n=s
वज्रम् वज्र pos=n,g=n,c=1,n=s
संभ्रियताम् सम्भृ pos=v,p=3,n=s,l=lot
दृढम् दृढ pos=a,g=n,c=1,n=s
तीक्ष्णम् तीक्ष्ण pos=a,g=n,c=1,n=s
भीम भीम pos=a,comp=y
निस्वनम् निस्वन pos=n,g=n,c=1,n=s