Original

युधिष्ठिर उवाच ।भूय एवाहमिच्छामि महर्षेस्तस्य धीमतः ।कर्मणां विस्तरं श्रोतुमगस्त्यस्य द्विजोत्तम ॥ १ ॥

Segmented

युधिष्ठिर उवाच भूय एव अहम् इच्छामि महा-ऋषेः तस्य धीमतः कर्मणाम् विस्तरम् श्रोतुम् अगस्त्यस्य द्विज-उत्तम

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भूय भूयस् pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
विस्तरम् विस्तर pos=n,g=m,c=2,n=s
श्रोतुम् श्रु pos=vi
अगस्त्यस्य अगस्त्य pos=n,g=m,c=6,n=s
द्विज द्विज pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s