Original

प्रत्युवाच ततोऽगस्त्यः प्रहसन्निल्वलं तदा ।ईशं ह्यसुर विद्मस्त्वां वयं सर्वे धनेश्वरम् ॥ ९ ॥

Segmented

प्रत्युवाच ततो ऽगस्त्यः प्रहसन्न् इल्वलम् तदा ईशम् हि असुर विद्मस् त्वाम् वयम् सर्वे धन-ईश्वरम्

Analysis

Word Lemma Parse
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽगस्त्यः अगस्त्य pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इल्वलम् इल्वल pos=n,g=m,c=2,n=s
तदा तदा pos=i
ईशम् ईश pos=n,g=m,c=2,n=s
हि हि pos=i
असुर असुर pos=n,g=m,c=8,n=s
विद्मस् विद् pos=v,p=1,n=p,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
धन धन pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s