Original

प्राञ्जलिश्च सहामात्यैरिदं वचनमब्रवीत् ।किमर्थमुपयाताः स्थ ब्रूत किं करवाणि वः ॥ ८ ॥

Segmented

प्राञ्जलिः च सह अमात्यैः इदम् वचनम् अब्रवीत् किमर्थम् उपयाताः स्थ ब्रूत किम् करवाणि वः

Analysis

Word Lemma Parse
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
pos=i
सह सह pos=i
अमात्यैः अमात्य pos=n,g=m,c=3,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
किमर्थम् किमर्थ pos=a,g=m,c=2,n=s
उपयाताः उपया pos=va,g=m,c=1,n=p,f=part
स्थ अस् pos=v,p=2,n=p,l=lat
ब्रूत ब्रू pos=v,p=2,n=p,l=lot
किम् pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
वः त्वद् pos=n,g=,c=4,n=p