Original

ततो वायुः प्रादुरभूदगस्त्यस्य महात्मनः ।इल्वलश्च विषण्णोऽभूद्दृष्ट्वा जीर्णं महासुरम् ॥ ७ ॥

Segmented

ततो वायुः प्रादुरभूद् अगस्त्यस्य महात्मनः इल्वलः च विषण्णो ऽभूद् दृष्ट्वा जीर्णम् महा-असुरम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वायुः वायु pos=n,g=m,c=1,n=s
प्रादुरभूद् प्रादुर्भू pos=v,p=3,n=s,l=lun
अगस्त्यस्य अगस्त्य pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
इल्वलः इल्वल pos=n,g=m,c=1,n=s
pos=i
विषण्णो विषद् pos=va,g=m,c=1,n=s,f=part
ऽभूद् भू pos=v,p=3,n=s,l=lun
दृष्ट्वा दृश् pos=vi
जीर्णम् जृ pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
असुरम् असुर pos=n,g=m,c=2,n=s