Original

अगस्त्य एव कृत्स्नं तु वातापिं बुभुजे ततः ।भुक्तवत्यसुरोऽऽह्वानमकरोत्तस्य इल्वलः ॥ ६ ॥

Segmented

अगस्त्य एव कृत्स्नम् तु वातापिम् बुभुजे ततः

Analysis

Word Lemma Parse
अगस्त्य अगस्त्य pos=n,g=m,c=1,n=s
एव एव pos=i
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
तु तु pos=i
वातापिम् वातापि pos=n,g=m,c=2,n=s
बुभुजे भुज् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i