Original

धुर्यासनमथासाद्य निषसाद महामुनिः ।तं पर्यवेषद्दैत्येन्द्र इल्वलः प्रहसन्निव ॥ ५ ॥

Segmented

धुर्यासनम् अथ आसाद्य निषसाद महा-मुनिः तम् दैत्य-इन्द्रः दैत्येन्द्र इल्वलः प्रहसन्न्

Analysis

Word Lemma Parse
धुर्यासनम् धुर्यासन pos=n,g=n,c=2,n=s
अथ अथ pos=i
आसाद्य आसादय् pos=vi
निषसाद निषद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
दैत्य दैत्य pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
दैत्येन्द्र इल्वल pos=n,g=m,c=1,n=s
इल्वलः प्रहस् pos=va,g=m,c=1,n=s,f=part
प्रहसन्न् इव pos=i