Original

ततो राजर्षयः सर्वे विषण्णा गतचेतसः ।वातापिं संस्कृतं दृष्ट्वा मेषभूतं महासुरम् ॥ ३ ॥

Segmented

ततो राज-ऋषयः सर्वे विषण्णा गत-चेतसः वातापिम् संस्कृतम् दृष्ट्वा मेष-भूतम् महा-असुरम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
राज राजन् pos=n,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
विषण्णा विषद् pos=va,g=m,c=1,n=p,f=part
गत गम् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p
वातापिम् वातापि pos=n,g=m,c=2,n=s
संस्कृतम् संस्कृ pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
मेष मेष pos=n,comp=y
भूतम् भू pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
असुरम् असुर pos=n,g=m,c=2,n=s