Original

तस्यायमाश्रमो राजन्रमणीयो गुणैर्युतः ।एषा भागीरथी पुण्या यथेष्टमवगाह्यताम् ॥ २७ ॥

Segmented

तस्य अयम् आश्रमो राजन् रमणीयो गुणैः युतः एषा भागीरथी पुण्या यथेष्टम् अवगाह्यताम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
आश्रमो आश्रम pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
रमणीयो रमणीय pos=a,g=m,c=1,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
युतः युत pos=a,g=m,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
भागीरथी भागीरथी pos=n,g=f,c=1,n=s
पुण्या पुण्य pos=a,g=f,c=1,n=s
यथेष्टम् यथेष्ट pos=a,g=n,c=2,n=s
अवगाह्यताम् अवगाह् pos=v,p=3,n=s,l=lot