Original

तथायुक्तं च तं दृष्ट्वा मुमुदे स मुनिस्तदा ।लेभिरे पितरश्चास्य लोकान्राजन्यथेप्सितान् ॥ २५ ॥

Segmented

तथा आयुक्तम् च तम् दृष्ट्वा मुमुदे स मुनिस् तदा लेभिरे पितरः च अस्य लोकान् राजन् यथा ईप्सितान्

Analysis

Word Lemma Parse
तथा तथा pos=i
आयुक्तम् आयुज् pos=va,g=m,c=2,n=s,f=part
pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
मुमुदे मुद् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
मुनिस् मुनि pos=n,g=m,c=1,n=s
तदा तदा pos=i
लेभिरे लभ् pos=v,p=3,n=p,l=lit
पितरः पितृ pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
यथा यथा pos=i
ईप्सितान् ईप्सय् pos=va,g=m,c=2,n=p,f=part