Original

तस्य पुत्रोऽभवदृषेः स तेजस्वी महानृषिः ।स बाल एव तेजस्वी पितुस्तस्य निवेशने ।इध्मानां भारमाजह्रे इध्मवाहस्ततोऽभवत् ॥ २४ ॥

Segmented

तस्य पुत्रो ऽभवद् ऋषेः स तेजस्वी महान् ऋषिः स बाल एव तेजस्वी पितुस् तस्य निवेशने इध्मानाम् भारम् आजह्रे इध्मवाहस् ततो ऽभवत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
ऋषेः ऋषि pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
बाल बाल pos=n,g=m,c=1,n=s
एव एव pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
पितुस् पितृ pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
निवेशने निवेशन pos=n,g=n,c=7,n=s
इध्मानाम् इध्म pos=n,g=m,c=6,n=p
भारम् भार pos=n,g=m,c=2,n=s
आजह्रे आहृ pos=v,p=3,n=s,l=lit
इध्मवाहस् इध्मवाह pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽभवत् भू pos=v,p=3,n=s,l=lan