Original

सप्तमेऽब्दे गते चापि प्राच्यवत्स महाकविः ।ज्वलन्निव प्रभावेन दृढस्युर्नाम भारत ।साङ्गोपनिषदान्वेदाञ्जपन्नेव महायशाः ॥ २३ ॥

Segmented

सप्तमे ऽब्दे गते च अपि प्राच्यवत् स महा-कविः ज्वलन्न् इव प्रभावेन दृढस्युः नाम भारत साङ्ग-उपनिषदान् वेदान् जपन् एव महा-यशाः

Analysis

Word Lemma Parse
सप्तमे सप्तम pos=a,g=m,c=7,n=s
ऽब्दे अब्द pos=n,g=m,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
pos=i
अपि अपि pos=i
प्राच्यवत् प्रच्यु pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
कविः कवि pos=n,g=m,c=1,n=s
ज्वलन्न् ज्वल् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
प्रभावेन प्रभाव pos=n,g=m,c=3,n=s
दृढस्युः दृढस्यु pos=n,g=m,c=1,n=s
नाम नाम pos=i
भारत भारत pos=n,g=m,c=8,n=s
साङ्ग साङ्ग pos=a,comp=y
उपनिषदान् उपनिषद pos=n,g=m,c=2,n=p
वेदान् वेद pos=n,g=m,c=2,n=p
जपन् जप् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s