Original

तत आधाय गर्भं तमगमद्वनमेव सः ।तस्मिन्वनगते गर्भो ववृधे सप्त शारदान् ॥ २२ ॥

Segmented

तत आधाय गर्भम् तम् अगमद् वनम् एव सः तस्मिन् वन-गते गर्भो ववृधे सप्त शारदान्

Analysis

Word Lemma Parse
तत ततस् pos=i
आधाय आधा pos=vi
गर्भम् गर्भ pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अगमद् गम् pos=v,p=3,n=s,l=lun
वनम् वन pos=n,g=n,c=2,n=s
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
वन वन pos=n,comp=y
गते गम् pos=va,g=m,c=7,n=s,f=part
गर्भो गर्भ pos=n,g=m,c=1,n=s
ववृधे वृध् pos=v,p=3,n=s,l=lit
सप्त सप्तन् pos=n,g=n,c=2,n=s
शारदान् शारद pos=n,g=m,c=2,n=p