Original

लोमश उवाच ।स तथेति प्रतिज्ञाय तया समभवन्मुनिः ।समये समशीलिन्या श्रद्धावाञ्श्रद्दधानया ॥ २१ ॥

Segmented

लोमश उवाच स तथा इति प्रतिज्ञाय तया समभवन् मुनिः समये सम-शीलिन् श्रद्धावान् श्रद्धा

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
प्रतिज्ञाय प्रतिज्ञा pos=vi
तया तद् pos=n,g=f,c=3,n=s
समभवन् सम्भू pos=v,p=3,n=p,l=lan
मुनिः मुनि pos=n,g=m,c=1,n=s
समये समय pos=n,g=m,c=7,n=s
सम सम pos=n,comp=y
शीलिन् शीलिन् pos=a,g=f,c=3,n=s
श्रद्धावान् श्रद्धावत् pos=a,g=m,c=1,n=s
श्रद्धा श्रद्धा pos=va,g=f,c=3,n=s,f=part