Original

लोपामुद्रोवाच ।सहस्रसंमितः पुत्र एको मेऽस्तु तपोधन ।एको हि बहुभिः श्रेयान्विद्वान्साधुरसाधुभिः ॥ २० ॥

Segmented

लोपामुद्रा उवाच सहस्र-संमितः पुत्र एको मे ऽस्तु तपोधन एको हि बहुभिः श्रेयान् विद्वान् साधुः असाधुभिः

Analysis

Word Lemma Parse
लोपामुद्रा लोपामुद्रा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सहस्र सहस्र pos=n,comp=y
संमितः संमा pos=va,g=m,c=1,n=s,f=part
पुत्र पुत्र pos=n,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
तपोधन तपोधन pos=a,g=m,c=8,n=s
एको एक pos=n,g=m,c=1,n=s
हि हि pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
श्रेयान् श्रेयस् pos=a,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
साधुः साधु pos=a,g=m,c=1,n=s
असाधुभिः असाधु pos=a,g=m,c=3,n=p