Original

तेषां ततोऽसुरश्रेष्ठ आतिथ्यमकरोत्तदा ।स संस्कृतेन कौरव्य भ्रात्रा वातापिना किल ॥ २ ॥

Segmented

तेषाम् ततो असुर-श्रेष्ठः आतिथ्यम् अकरोत् तदा स संस्कृतेन कौरव्य भ्रात्रा वातापिना किल

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
ततो ततस् pos=i
असुर असुर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
आतिथ्यम् आतिथ्य pos=n,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तदा तदा pos=i
तद् pos=n,g=m,c=1,n=s
संस्कृतेन संस्कृ pos=va,g=m,c=3,n=s,f=part
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
वातापिना वातापि pos=n,g=m,c=3,n=s
किल किल pos=i