Original

सहस्रं तेऽस्तु पुत्राणां शतं वा दशसंमितम् ।दश वा शततुल्याः स्युरेको वापि सहस्रवत् ॥ १९ ॥

Segmented

सहस्रम् ते ऽस्तु पुत्राणाम् शतम् वा दश-संमितम् दश वा शत-तुल्याः स्युः एको वा अपि सहस्र-वत्

Analysis

Word Lemma Parse
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
शतम् शत pos=n,g=n,c=1,n=s
वा वा pos=i
दश दशन् pos=n,comp=y
संमितम् संमा pos=va,g=n,c=1,n=s,f=part
दश दशन् pos=n,g=n,c=2,n=s
वा वा pos=i
शत शत pos=n,comp=y
तुल्याः तुल्य pos=a,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
एको एक pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
सहस्र सहस्र pos=n,comp=y
वत् वत् pos=i