Original

अगस्त्य उवाच ।तुष्टोऽहमस्मि कल्याणि तव वृत्तेन शोभने ।विचारणामपत्ये तु तव वक्ष्यामि तां शृणु ॥ १८ ॥

Segmented

अगस्त्य उवाच तुष्टो ऽहम् अस्मि कल्याणि तव वृत्तेन शोभने विचारणाम् अपत्ये तु तव वक्ष्यामि ताम् शृणु

Analysis

Word Lemma Parse
अगस्त्य अगस्त्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
कल्याणि कल्याण pos=a,g=f,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
शोभने शोभन pos=a,g=f,c=8,n=s
विचारणाम् विचारणा pos=n,g=f,c=2,n=s
अपत्ये अपत्य pos=n,g=n,c=7,n=s
तु तु pos=i
तव त्वद् pos=n,g=,c=6,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
ताम् तद् pos=n,g=f,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot