Original

अगस्त्येनाभ्यनुज्ञाता जग्मू राजर्षयस्तदा ।कृतवांश्च मुनिः सर्वं लोपामुद्राचिकीर्षितम् ॥ १६ ॥

Segmented

अगस्त्येन अभ्यनुज्ञाताः जग्मू राज-ऋषयः तदा कृतः च मुनिः सर्वम् लोपामुद्रा-चिकीर्षितम्

Analysis

Word Lemma Parse
अगस्त्येन अगस्त्य pos=n,g=m,c=3,n=s
अभ्यनुज्ञाताः अभ्यनुज्ञा pos=va,g=m,c=1,n=p,f=part
जग्मू गम् pos=v,p=3,n=p,l=lit
राज राजन् pos=n,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तदा तदा pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part
pos=i
मुनिः मुनि pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
लोपामुद्रा लोपामुद्रा pos=n,comp=y
चिकीर्षितम् चिकीर्षित pos=n,g=n,c=2,n=s