Original

विवाजश्च सुवाजश्च तस्मिन्युक्तौ रथे हयौ ।ऊहतुस्तौ वसून्याशु तान्यगस्त्याश्रमं प्रति ।सर्वान्राज्ञः सहागस्त्यान्निमेषादिव भारत ॥ १५ ॥

Segmented

विवाजः च सुवाजः च तस्मिन् युक्तौ रथे हयौ ऊहतुस् तौ वसूनि आशु तानि अगस्त्य-आश्रमम् प्रति सर्वान् राज्ञः सह अगस्त्यात् निमेषात् इव भारत

Analysis

Word Lemma Parse
विवाजः विवाज pos=n,g=m,c=1,n=s
pos=i
सुवाजः सुवाज pos=n,g=m,c=1,n=s
pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
युक्तौ युज् pos=va,g=m,c=1,n=d,f=part
रथे रथ pos=n,g=m,c=7,n=s
हयौ हय pos=n,g=m,c=1,n=d
ऊहतुस् वह् pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
वसूनि वसु pos=n,g=n,c=2,n=p
आशु आशु pos=a,g=n,c=2,n=s
तानि तद् pos=n,g=n,c=2,n=p
अगस्त्य अगस्त्य pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
राज्ञः राजन् pos=n,g=m,c=2,n=p
सह सह pos=i
अगस्त्यात् अगस्त्य pos=n,g=m,c=5,n=s
निमेषात् निमेष pos=n,g=m,c=5,n=s
इव इव pos=i
भारत भारत pos=a,g=m,c=8,n=s