Original

लोमश उवाच ।जिज्ञास्यमानः स रथः कौन्तेयासीद्धिरण्मयः ।ततः प्रव्यथितो दैत्यो ददावभ्यधिकं वसु ॥ १४ ॥

Segmented

लोमश उवाच जिज्ञास्यमानः स रथः कौन्तेय आसीत् हिरण्मयः ततः प्रव्यथितो दैत्यो ददौ अभ्यधिकम् वसु

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जिज्ञास्यमानः जिज्ञास् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
रथः रथ pos=n,g=m,c=1,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
हिरण्मयः हिरण्मय pos=a,g=m,c=1,n=s
ततः ततस् pos=i
प्रव्यथितो प्रव्यथय् pos=va,g=m,c=1,n=s,f=part
दैत्यो दैत्य pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
अभ्यधिकम् अभ्यधिक pos=a,g=n,c=2,n=s
वसु वसु pos=n,g=n,c=2,n=s