Original

अगस्त्य उवाच ।गवां दश सहस्राणि राज्ञामेकैकशोऽसुर ।तावदेव सुवर्णस्य दित्सितं ते महासुर ॥ १२ ॥

Segmented

अगस्त्य उवाच गवाम् दश सहस्राणि राज्ञाम् एकैकशो ऽसुर तावद् एव सुवर्णस्य दित्सितम् ते महा-असुर

Analysis

Word Lemma Parse
अगस्त्य अगस्त्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गवाम् गो pos=n,g=,c=6,n=p
दश दशन् pos=n,g=n,c=1,n=s
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
एकैकशो एकैकशस् pos=i
ऽसुर असुर pos=n,g=m,c=8,n=s
तावद् तावत् pos=i
एव एव pos=i
सुवर्णस्य सुवर्ण pos=n,g=n,c=6,n=s
दित्सितम् दित्सित pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
महा महत् pos=a,comp=y
असुर असुर pos=n,g=m,c=8,n=s