Original

ततोऽभिवाद्य तमृषिमिल्वलो वाक्यमब्रवीत् ।दित्सितं यदि वेत्सि त्वं ततो दास्यामि ते वसु ॥ ११ ॥

Segmented

ततो ऽभिवाद्य तम् ऋषिम् इल्वलो वाक्यम् अब्रवीत् दित्सितम् यदि वेत्सि त्वम् ततो दास्यामि ते वसु

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभिवाद्य अभिवादय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
इल्वलो इल्वल pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
दित्सितम् दित्सित pos=a,g=n,c=2,n=s
यदि यदि pos=i
वेत्सि विद् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
ततो ततस् pos=i
दास्यामि दा pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
वसु वसु pos=n,g=n,c=2,n=s