Original

इमे च नातिधनिनो धनार्थश्च महान्मम ।यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः ॥ १० ॥

Segmented

इमे च न अतिधनिन् धन-अर्थः च महान् मम यथाशक्ति अविहिंस्य अन्यान् संविभागम् प्रयच्छ नः

Analysis

Word Lemma Parse
इमे इदम् pos=n,g=m,c=1,n=p
pos=i
pos=i
अतिधनिन् अतिधनिन् pos=a,g=m,c=1,n=p
धन धन pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
महान् महत् pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
यथाशक्ति यथाशक्ति pos=i
अविहिंस्य अविहिंस्य pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
संविभागम् संविभाग pos=n,g=m,c=2,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=4,n=p