Original

लोमश उवाच ।इल्वलस्तान्विदित्वा तु महर्षिसहितान्नृपान् ।उपस्थितान्सहामात्यो विषयान्तेऽभ्यपूजयत् ॥ १ ॥

Segmented

लोमश उवाच इल्वलस् तान् विदित्वा तु महा-ऋषि-सहितान् नृपान् उपस्थितान् सहामात्यो विषय-अन्ते ऽभ्यपूजयत्

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इल्वलस् इल्वल pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
विदित्वा विद् pos=vi
तु तु pos=i
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
सहितान् सहित pos=a,g=m,c=2,n=p
नृपान् नृप pos=n,g=m,c=2,n=p
उपस्थितान् उपस्था pos=va,g=m,c=2,n=p,f=part
सहामात्यो सहामात्य pos=a,g=m,c=1,n=s
विषय विषय pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
ऽभ्यपूजयत् अभिपूजय् pos=v,p=3,n=s,l=lan