Original

अगस्त्य उवाच ।वित्तकामाविह प्राप्तौ विद्ध्यावां पृथिवीपते ।यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नौ ॥ ९ ॥

Segmented

अगस्त्य उवाच वित्त-कामौ इह प्राप्तौ विद्धि नौ पृथिवीपते यथाशक्ति अविहिंस्य अन्यान् संविभागम् प्रयच्छ नौ

Analysis

Word Lemma Parse
अगस्त्य अगस्त्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वित्त वित्त pos=n,comp=y
कामौ काम pos=n,g=m,c=2,n=d
इह इह pos=i
प्राप्तौ प्राप् pos=va,g=m,c=2,n=d,f=part
विद्धि विद् pos=v,p=2,n=s,l=lot
नौ मद् pos=n,g=,c=2,n=d
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
यथाशक्ति यथाशक्ति pos=i
अविहिंस्य अविहिंस्य pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
संविभागम् संविभाग pos=n,g=m,c=2,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
नौ मद् pos=n,g=,c=4,n=d