Original

तयोरर्घ्यं च पाद्यं च वध्र्यश्वः प्रत्यवेदयत् ।अनुज्ञाप्य च पप्रच्छ प्रयोजनमुपक्रमे ॥ ८ ॥

Segmented

तयोः अर्घ्यम् च पाद्यम् च वध्र्यश्वः प्रत्यवेदयत् अनुज्ञाप्य च पप्रच्छ प्रयोजनम् उपक्रमे

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
pos=i
पाद्यम् पाद्य pos=n,g=n,c=2,n=s
pos=i
वध्र्यश्वः वध्र्यश्व pos=n,g=m,c=1,n=s
प्रत्यवेदयत् प्रतिवेदय् pos=v,p=3,n=s,l=lan
अनुज्ञाप्य अनुज्ञापय् pos=vi
pos=i
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
प्रयोजनम् प्रयोजन pos=n,g=n,c=2,n=s
उपक्रमे उपक्रम pos=n,g=m,c=7,n=s