Original

स श्रुतर्वाणमादाय वध्र्यश्वमगमत्ततः ।स च तौ विषयस्यान्ते प्रत्यगृह्णाद्यथाविधि ॥ ७ ॥

Segmented

स श्रुतर्वाणम् आदाय वध्र्यश्वम् अगमत् ततः स च तौ विषयस्य अन्ते प्रत्यगृह्णाद् यथाविधि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
श्रुतर्वाणम् श्रुतर्वन् pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
वध्र्यश्वम् वध्र्यश्व pos=n,g=m,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
तौ तद् pos=n,g=m,c=2,n=d
विषयस्य विषय pos=n,g=m,c=6,n=s
अन्ते अन्त pos=n,g=m,c=7,n=s
प्रत्यगृह्णाद् प्रतिग्रह् pos=v,p=3,n=s,l=lan
यथाविधि यथाविधि pos=i