Original

लोमश उवाच ।तत आयव्ययौ पूर्णौ तस्मै राजा न्यवेदयत् ।अतो विद्वन्नुपादत्स्व यदत्र वसु मन्यसे ॥ ५ ॥

Segmented

लोमश उवाच तत आय-व्ययौ पूर्णौ तस्मै राजा न्यवेदयत् अतो विद्वन्न् उपादत्स्व यद् अत्र वसु मन्यसे

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत ततस् pos=i
आय आय pos=n,comp=y
व्ययौ व्यय pos=n,g=m,c=2,n=d
पूर्णौ पूर्ण pos=a,g=m,c=2,n=d
तस्मै तद् pos=n,g=m,c=4,n=s
राजा राजन् pos=n,g=m,c=1,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan
अतो अतस् pos=i
विद्वन्न् विद्वस् pos=a,g=m,c=8,n=s
उपादत्स्व उपादा pos=v,p=2,n=s,l=lot
यद् यद् pos=n,g=n,c=2,n=s
अत्र अत्र pos=i
वसु वसु pos=n,g=n,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat