Original

तस्मै चार्घ्यं यथान्यायमानीय पृथिवीपतिः ।प्राञ्जलिः प्रयतो भूत्वा पप्रच्छागमनेऽर्थिताम् ॥ ३ ॥

Segmented

तस्मै च अर्घ्यम् यथान्यायम् आनीय पृथिवीपतिः प्राञ्जलिः प्रयतो भूत्वा पप्रच्छ आगमने ऽर्थिताम्

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
pos=i
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
यथान्यायम् यथान्यायम् pos=i
आनीय आनी pos=vi
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
प्रयतो प्रयम् pos=va,g=m,c=1,n=s,f=part
भूत्वा भू pos=vi
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
आगमने आगमन pos=n,g=n,c=7,n=s
ऽर्थिताम् अर्थिता pos=n,g=f,c=2,n=s