Original

तेषां तदासीद्रुचितमिल्वलस्योपभिक्षणम् ।ततस्ते सहिता राजन्निल्वलं समुपाद्रवन् ॥ २० ॥

Segmented

तेषाम् तत् आसीत् रुचितम् इल्वलस्य उपभिक्षणम् ततस् ते सहिता राजन्न् इल्वलम् समुपाद्रवन्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
रुचितम् रुच् pos=va,g=n,c=1,n=s,f=part
इल्वलस्य इल्वल pos=n,g=m,c=6,n=s
उपभिक्षणम् उपभिक्षण pos=n,g=n,c=1,n=s
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
सहिता सहित pos=a,g=m,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
इल्वलम् इल्वल pos=n,g=m,c=2,n=s
समुपाद्रवन् समुपद्रु pos=v,p=3,n=p,l=lan