Original

अयं वै दानवो ब्रह्मन्निल्वलो वसुमान्भुवि ।तमभिक्रम्य सर्वेऽद्य वयं याचामहे वसु ॥ १९ ॥

Segmented

अयम् वै दानवो ब्रह्मन्न् इल्वलो वसुमान् भुवि तम् अभिक्रम्य सर्वे ऽद्य वयम् याचामहे वसु

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
वै वै pos=i
दानवो दानव pos=n,g=m,c=1,n=s
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
इल्वलो इल्वल pos=n,g=m,c=1,n=s
वसुमान् वसुमत् pos=a,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
अभिक्रम्य अभिक्रम् pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
ऽद्य अद्य pos=i
वयम् मद् pos=n,g=,c=1,n=p
याचामहे याच् pos=v,p=1,n=p,l=lat
वसु वसु pos=n,g=n,c=2,n=s