Original

ततः सर्वे समेत्याथ ते नृपास्तं महामुनिम् ।इदमूचुर्महाराज समवेक्ष्य परस्परम् ॥ १८ ॥

Segmented

ततः सर्वे समेत्य अथ ते नृपास् तम् महा-मुनिम् इदम् ऊचुः महा-राज समवेक्ष्य परस्परम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
समेत्य समे pos=vi
अथ अथ pos=i
ते तद् pos=n,g=m,c=1,n=p
नृपास् नृप pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
समवेक्ष्य समवेक्ष् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s