Original

तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः ।सर्वथा प्राणिनां पीडामुपादानादमन्यत ॥ १७ ॥

Segmented

तत आय-व्ययौ दृष्ट्वा समौ सम-मतिः द्विजः सर्वथा प्राणिनाम् पीडाम् उपादानाद् अमन्यत

Analysis

Word Lemma Parse
तत ततस् pos=i
आय आय pos=n,comp=y
व्ययौ व्यय pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
समौ सम pos=n,g=m,c=2,n=d
सम सम pos=n,comp=y
मतिः मति pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
सर्वथा सर्वथा pos=i
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
पीडाम् पीडा pos=n,g=f,c=2,n=s
उपादानाद् उपादान pos=n,g=n,c=5,n=s
अमन्यत मन् pos=v,p=3,n=s,l=lan