Original

लोमश उवाच ।तत आयव्ययौ पूर्णौ तेषां राजा न्यवेदयत् ।अतो ज्ञात्वा समादद्ध्वं यदत्र व्यतिरिच्यते ॥ १६ ॥

Segmented

लोमश उवाच तत आय-व्ययौ पूर्णौ तेषाम् राजा न्यवेदयत् अतो ज्ञात्वा समादद्ध्वम् यद् अत्र व्यतिरिच्यते

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत ततस् pos=i
आय आय pos=n,comp=y
व्ययौ व्यय pos=n,g=m,c=2,n=d
पूर्णौ पूर्ण pos=a,g=m,c=2,n=d
तेषाम् तद् pos=n,g=m,c=6,n=p
राजा राजन् pos=n,g=m,c=1,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan
अतो अतस् pos=i
ज्ञात्वा ज्ञा pos=vi
समादद्ध्वम् समादा pos=v,p=2,n=p,l=lot
यद् यद् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
व्यतिरिच्यते व्यतिरिच् pos=v,p=3,n=s,l=lat