Original

अगस्त्य उवाच ।वित्तकामानिह प्राप्तान्विद्धि नः पृथिवीपते ।यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः ॥ १५ ॥

Segmented

अगस्त्य उवाच वित्त-कामान् इह प्राप्तान् विद्धि नः पृथिवीपते यथाशक्ति अविहिंस्य अन्यान् संविभागम् प्रयच्छ नः

Analysis

Word Lemma Parse
अगस्त्य अगस्त्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वित्त वित्त pos=n,comp=y
कामान् काम pos=n,g=m,c=2,n=p
इह इह pos=i
प्राप्तान् प्राप् pos=va,g=m,c=2,n=p,f=part
विद्धि विद् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
यथाशक्ति यथाशक्ति pos=i
अविहिंस्य अविहिंस्य pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
संविभागम् संविभाग pos=n,g=m,c=2,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=4,n=p