Original

अर्चयित्वा यथान्यायमिक्ष्वाकू राजसत्तमः ।समाश्वस्तांस्ततोऽपृच्छत्प्रयोजनमुपक्रमे ॥ १४ ॥

Segmented

अर्चयित्वा यथान्यायम् इक्ष्वाकू राज-सत्तमः समाश्वस्तांस् ततो ऽपृच्छत् प्रयोजनम् उपक्रमे

Analysis

Word Lemma Parse
अर्चयित्वा अर्चय् pos=vi
यथान्यायम् यथान्यायम् pos=i
इक्ष्वाकू इक्ष्वाकु pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
समाश्वस्तांस् समाश्वस् pos=va,g=m,c=2,n=p,f=part
ततो ततस् pos=i
ऽपृच्छत् प्रच्छ् pos=v,p=3,n=s,l=lan
प्रयोजनम् प्रयोजन pos=n,g=n,c=2,n=s
उपक्रमे उपक्रम pos=n,g=m,c=7,n=s