Original

त्रसदस्युश्च तान्सर्वान्प्रत्यगृह्णाद्यथाविधि ।अभिगम्य महाराज विषयान्ते सवाहनः ॥ १३ ॥

Segmented

त्रसदस्युः च तान् सर्वान् प्रत्यगृह्णाद् यथाविधि अभिगम्य महा-राज विषय-अन्ते स वाहनः

Analysis

Word Lemma Parse
त्रसदस्युः त्रसदस्यु pos=n,g=m,c=1,n=s
pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
प्रत्यगृह्णाद् प्रतिग्रह् pos=v,p=3,n=s,l=lan
यथाविधि यथाविधि pos=i
अभिगम्य अभिगम् pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विषय विषय pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
pos=i
वाहनः वाहन pos=n,g=m,c=1,n=s