Original

पौरुकुत्सं ततो जग्मुस्त्रसदस्युं महाधनम् ।अगस्त्यश्च श्रुतर्वा च वध्र्यश्वश्च महीपतिः ॥ १२ ॥

Segmented

पौरुकुत्सम् ततो जग्मुस् त्रसदस्युम् महाधनम् अगस्त्यः च श्रुतर्वा च वध्र्यश्वः च महीपतिः

Analysis

Word Lemma Parse
पौरुकुत्सम् पौरुकुत्स pos=n,g=m,c=2,n=s
ततो ततस् pos=i
जग्मुस् गम् pos=v,p=3,n=p,l=lit
त्रसदस्युम् त्रसदस्यु pos=n,g=m,c=2,n=s
महाधनम् महाधन pos=a,g=m,c=2,n=s
अगस्त्यः अगस्त्य pos=n,g=m,c=1,n=s
pos=i
श्रुतर्वा श्रुतर्वन् pos=n,g=m,c=1,n=s
pos=i
वध्र्यश्वः वध्र्यश्व pos=n,g=m,c=1,n=s
pos=i
महीपतिः महीपति pos=n,g=m,c=1,n=s