Original

लोमश उवाच ।तत आयव्ययौ पूर्णौ ताभ्यां राजा न्यवेदयत् ।ततो ज्ञात्वा समादत्तां यदत्र व्यतिरिच्यते ॥ १० ॥

Segmented

लोमश उवाच तत आय-व्ययौ पूर्णौ ताभ्याम् राजा न्यवेदयत् ततो ज्ञात्वा समादत्ताम् यद् अत्र व्यतिरिच्यते

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत ततस् pos=i
आय आय pos=n,comp=y
व्ययौ व्यय pos=n,g=m,c=2,n=d
पूर्णौ पूर्ण pos=a,g=m,c=2,n=d
ताभ्याम् तद् pos=n,g=m,c=4,n=d
राजा राजन् pos=n,g=m,c=1,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
ज्ञात्वा ज्ञा pos=vi
समादत्ताम् समादा pos=va,g=f,c=2,n=s,f=part
यद् यत् pos=i
अत्र अत्र pos=i
व्यतिरिच्यते व्यतिरिच् pos=v,p=3,n=s,l=lat