Original

लोमश उवाच ।ततो जगाम कौरव्य सोऽगस्त्यो भिक्षितुं वसु ।श्रुतर्वाणं महीपालं यं वेदाभ्यधिकं नृपैः ॥ १ ॥

Segmented

लोमश उवाच ततो जगाम कौरव्य सो ऽगस्त्यो भिक्षितुम् वसु श्रुतर्वाणम् महीपालम् यम् वेद अभ्यधिकम् नृपैः

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽगस्त्यो अगस्त्य pos=n,g=m,c=1,n=s
भिक्षितुम् भिक्ष् pos=vi
वसु वसु pos=n,g=n,c=2,n=s
श्रुतर्वाणम् श्रुतर्वन् pos=n,g=m,c=2,n=s
महीपालम् महीपाल pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
अभ्यधिकम् अभ्यधिक pos=a,g=m,c=2,n=s
नृपैः नृप pos=n,g=m,c=3,n=p