Original

ततः सा दर्शनीयानि महार्हाणि तनूनि च ।समुत्ससर्ज रम्भोरूर्वसनान्यायतेक्षणा ॥ ९ ॥

Segmented

ततः सा दर्शनीयानि महार्हाणि तनूनि च समुत्ससर्ज रम्भा-ऊरुः वसना आयत-ईक्षणा

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
दर्शनीयानि दर्शनीय pos=a,g=n,c=2,n=p
महार्हाणि महार्ह pos=a,g=n,c=2,n=p
तनूनि तनु pos=a,g=n,c=2,n=p
pos=i
समुत्ससर्ज समुत्सृज् pos=v,p=3,n=s,l=lit
रम्भा रम्भा pos=n,comp=y
ऊरुः ऊरु pos=n,g=f,c=1,n=s
वसना वसन pos=n,g=n,c=2,n=p
आयत आयम् pos=va,comp=y,f=part
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s