Original

दुहितुर्वचनाद्राजा सोऽगस्त्याय महात्मने ।लोपामुद्रां ततः प्रादाद्विधिपूर्वं विशां पते ॥ ७ ॥

Segmented

दुहितुः वचनाद् राजा सो ऽगस्त्याय महात्मने लोपामुद्राम् ततः प्रादाद् विधि-पूर्वम् विशाम् पते

Analysis

Word Lemma Parse
दुहितुः दुहितृ pos=n,g=f,c=6,n=s
वचनाद् वचन pos=n,g=n,c=5,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽगस्त्याय अगस्त्य pos=n,g=m,c=4,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s
लोपामुद्राम् लोपामुद्रा pos=n,g=f,c=2,n=s
ततः ततस् pos=i
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
विधि विधि pos=n,comp=y
पूर्वम् पूर्वम् pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s