Original

न मत्कृते महीपाल पीडामभ्येतुमर्हसि ।प्रयच्छ मामगस्त्याय त्राह्यात्मानं मया पितः ॥ ६ ॥

Segmented

न मद्-कृते महीपाल पीडाम् अभ्येतुम् अर्हसि प्रयच्छ माम् अगस्त्याय त्राहि आत्मानम् मया पितः

Analysis

Word Lemma Parse
pos=i
मद् मद् pos=n,comp=y
कृते कृते pos=i
महीपाल महीपाल pos=n,g=m,c=8,n=s
पीडाम् पीडा pos=n,g=f,c=2,n=s
अभ्येतुम् अभी pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
अगस्त्याय अगस्त्य pos=n,g=m,c=4,n=s
त्राहि त्रा pos=v,p=2,n=s,l=lot
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
पितः पितृ pos=n,g=m,c=8,n=s