Original

ततः स भार्यामभ्येत्य प्रोवाच पृथिवीपतिः ।महर्षिर्वीर्यवानेष क्रुद्धः शापाग्निना दहेत् ॥ ४ ॥

Segmented

ततः स भार्याम् अभ्येत्य प्रोवाच पृथिवीपतिः महा-ऋषिः वीर्यवान् एष क्रुद्धः शाप-अग्निना दहेत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
अभ्येत्य अभ्ये pos=vi
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
शाप शाप pos=n,comp=y
अग्निना अग्नि pos=n,g=m,c=3,n=s
दहेत् दह् pos=v,p=3,n=s,l=vidhilin