Original

अगस्त्य उवाच ।यद्येष कामः सुभगे तव बुद्ध्या विनिश्चितः ।हन्त गच्छाम्यहं भद्रे चर काममिह स्थिता ॥ २४ ॥

Segmented

अगस्त्य उवाच यदि एष कामः सुभगे तव बुद्ध्या विनिश्चितः हन्त गच्छामि अहम् भद्रे चर कामम् इह स्थिता

Analysis

Word Lemma Parse
अगस्त्य अगस्त्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
एष एतद् pos=n,g=m,c=1,n=s
कामः काम pos=n,g=m,c=1,n=s
सुभगे सुभग pos=a,g=f,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
विनिश्चितः विनिश्चि pos=va,g=m,c=1,n=s,f=part
हन्त हन्त pos=i
गच्छामि गम् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
चर चर् pos=v,p=2,n=s,l=lot
कामम् कामम् pos=i
इह इह pos=i
स्थिता स्था pos=va,g=f,c=1,n=s,f=part